Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

एकश्लोकी मल्हारी माहात्म्य

khandoba
एकश्लोकी मल्हारी माहात्म्य
पूर्वं धर्मसुतास्तपोवनगता मल्लेन संतर्जिता
जिष्णुंविष्णुमतीत्य शंभुमभजन् तेनावतीर्य क्षितौ 
तत्रोल्का मुखमुख्य दैत्य निवहं हत्वामणिं मल्लकं
देवः प्रेमपुरेSर्थीतोSवतु वसन् लिङ्गं द्वयात्माSर्थदः ।।
 
मल्हारी षडःन्यास
ॐ मल्लारये अंगुष्ठाभ्यां नमः ।।
ॐ म्हाळसानाथाय तर्जनीभ्यां नमः ।। 
ॐ मेंग नाथाय मध्यमाभ्यां नमः ।।
ॐ महिपतये अनामिकाभ्यां नमः ।।
ॐ मैराळाय कनिष्ठाभ्यां नमः ।। 
ॐ खड्गराजाय करतलपृष्ठाभ्यां नमः ।।
 
मल्हारी ध्यान
ध्यायेन्मल्लारिदेवं कनकगिरीनिभं म्हाळसा भूषितांकम ।
श्वेताश्वम् खडःग हस्तं विबुधबुधगणै सेव्यमानं कृतार्थे ।
युक्तांघ्रि दैत्यमुन्ध्री डमरु विलसितं नैशचूर्णाभिरामम ।
नित्यं भक्तेषु तुष्टं श्वगण परिवृत्तं नित्यमोङ्काररूपम् ।।
 
श्रीमल्हारि म्हाळसाकांत प्रातःस्मरणं
प्रातःस्मरामि भावभीतिहरं सुरेशं ।
मल्हारिमिन्द्रकमलानन विश्ववंद्यम् ।
श्रीम्हाळसावदन शोभितवामभागं ।
मल्हारिदेवमनघं पुरुषं वसन्तम् ।। १ ।।
प्रातर्भजामि मणिमल्लजरुंडमालं ।
माणिक्यदीप्ति शरदोज्वलदन्तपंक्तिम् ।
रत्नैर्महामुगुटमण्डितमष्टमूर्तिम् ।
सन्तप्तहेमनिभगौर शरीरपुष्टम् ।। २ ।।
प्रातर्नमामि फ़णिकज्जल मुक्तदीपम् ।
चन्द्रार्ककुण्डल सुशोभित कर्णयुग्मम् ।
सत्पात्र खड्ग डमरूच त्रिशूल हस्तं ।
खण्डेन्दुशेखर निभं शशिसूर्यनेत्रम् ।। ३ ।।
इदं पुण्यमयं स्तोत्रं मल्हारेर्यपठेन्नरः ।
प्रातः प्रातः समुत्थाय सर्वत्र विजयी भवेत् ।। ४ ।।
।। इति श्रीमल्हारि म्हाळसाकांत प्रातःस्मरणं ।।

Share this Story:

Follow Webdunia marathi

पुढील लेख

एकश्लोकी भागवत